पृष्ठम्:अग्निपुराणम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षट्पञ्चाशदधिकदिशततमोऽध्यायः । मोमाविवादादिभिणयः । अग्निरुवास। मोमो विवादे क्षेषस्य मामला: स्थविरा गणाः । गोपाः मोमा तपाणा ने मर्वे च मगोचराः ॥ १ ॥ नये यरेते मोमानं स्यम्नाङ्गाग्वषद्रुमैः । सेतवल्लो कनिमास्थित्यायैकपलक्षिताम् ॥ २ ॥ सामन्ता वा ममपामायत्वारोऽष्टो दशापि वा (५) । रक्तमवमानाः सौमात्र येयः चितिधारिणः ॥१॥ अमृते त पचमढ़या राना मध्यममाहसम् । भभावे प्रातचिहानां गजा मोन्नः प्रवर्तकः ॥ ४ ॥ पारामाचतम नामनिपामोद्यानवेश्मस । एष एव विधिस यो वर्षाम्व प्रवर न । ५ ।। मादायाः प्रभेदेष क्षेत्रम्य हरणे सथा। मादायाच दगडया, स्य र धमेतिममध्यमाः ।। न निषेध्योऽन्यबाधम्त मतुः कल्याण कारक । परभूमि हरन् कृपः म्वन्य क्षेत्रा बहटकः ॥ ७ ॥ स्वामिने यो निर्वद्यय मेत प्रकल्प केस । उत्पत्रे स्वामिना भीगम्तदभाव महाप्रम: ८ ॥ फालाहतमपि से मान कान कारयेत् । पत्यागेच if afra..ivम.