पृष्ठम्:अग्निपुराणम्.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३३ २५५ अध्यायः । दायविभागमधनं । कीतच ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कतः । दत्तामा तु स्वयं दत्तो गर्भे विसः सहोदजः ॥ १८ ॥ उत्सष्टो ग्राह्यते यस्त सोपविद्धो भवेत् सप्तः । पिण्डदोऽशहरयषां पूर्वाभाव परः परः ॥ १८ ॥ मजातीयेश्वयं प्रोक्लस्त नयेषु मया विधिः । जातोऽपि दास्यां शूदस्य कामती शहरो भवेत् ॥ २० ॥ मृते पितरि कुर्य्यस्त भ्रातरस्त्वईभागिक । प्रभातको हरेत सर्व दुहितृणां सुतादृते ॥ २१ ॥ पनो दुहितरथैव पितरो मातरस्तथा । तत्स तो गोचजो बन्नः शियः सवनचारिणः ॥ २२ ॥ . एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । म्वर्यातम्य द्यपुत्रस्य सर्ववष्षयं विधिः ॥ २३ ॥ वानप्रस्थयतिब्रह्मचारिणामृक्थभागिमः । क्रमेणाचार्यसच्छिष्यधर्मभावकतीथिनः ॥ २४ ॥ संसृष्टिनस्त संसृष्टी सोदरस्य तु सोदरः। दद्याचापहरेशांशं जातस्य च मृतस्य च ॥ २५ ॥ अन्योदय॑स्तु संसृष्टौ नान्योदयंधनं हरेत् । असंपृष्ठापि चादद्यात्सोदा नान्यमातृजः ॥ २६ ॥ पतितस्तत्सुतः क्लीयः पङ्ग रुन्मत्तको जसः। अन्धोऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः ॥ २७॥ पोरसा क्षेत्रास्त्वेषां निर्दीषा भागहारिणः । सुतायैषां प्रभर्सव्या यावर भर्तसावक्वताः ॥२८॥ पपुवा योषितषां भर्तव्याः साधुहत्तयः ।