पृष्ठम्:अग्निपुराणम्.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे *[२५५ अध्यायः । अनेकपिटकाणान्तु पितो भागकल्पना ॥६॥ भूर्यापिता महोपात्ता निबन्धी द्रव्यमेव वा। तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥ ७ ॥ विभतोषु सती जासः सवर्णायां विभागभाक। . दृश्यादा तहिभागः स्यादायव्ययविशोधितात् ॥ ८ ॥ क्रामादभ्यागतं द्रव्यं हृतमभ्युदरेश्च यः । दायादेभ्यो न सद्या विद्यया लब्धमेव च ॥ ८ ॥ पितभ्यां यस्य यहत्तं तत्तस्यैव धन भवेत् । पितुरूई विभजतां माताप्यंशं समं हरेत् ॥ १० ॥ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्व संस्कृतैः । भगिन्यच निजादशाहत्वांशन्तु तुरीयकं ॥ ११ ॥ चतुःस्त्रिदेवकभागा: स्यवर्ण शो ब्राह्मणात्मनाः । क्षत्रास्त्रिोकभागा विष्ट जास्तु देवकभागिनः ॥ १२ ॥ अन्योन्यापद्धतं द्रष्य विभक्त यत्तु दृश्यते । सन-पुनस्त समैरंगैविभजेरनिति स्थितिः ॥ १३ ॥ अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसाहकथी पिण्डदाता च धर्मतः ॥ १४ ॥ पोरसो धर्मपत्नीजस्तसमः पुत्रिकामतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रणेतरेण वा ॥ १५ ॥ राहे प्रच्छन्न उत्पनो गूढासु सतः स्मृतः । कानीमः कन्यकालातो मातामहसुसो मतः ॥१५॥ धतायामचतायावा जातः पोनर्भवः सुतः । दयामाता पिता पायंस पुत्री दत्तको भवेत् ॥ १७ ॥