पृष्ठम्:अग्निपुराणम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५ पध्यायः।] दायविभागकचनं । प्राचतुर्दयमादको यस्य नो राजदैविकम् ॥४८॥ व्यसनं जायते धोरं स राजः स्यादसंभयम् । सत्यवाहनशस्त्राणि गोवौजकनकानि च ॥४८॥ . देवतागुरुपादाच इष्टापूर्तकत्तानि च।। इत्येते सकराः प्रोक्ताः शपथाः स्वल्पसंशये ॥ ५ ॥ इत्याग्नेये महापुराणे दिव्यानि प्रमाणानि माम चतुःपञ्चा पदधिकदिशततमोऽध्यायः ॥ पथ पञ्चपञ्चाशदधिकदिशततमोऽध्यायः । दायविभागकथनम् । अग्निरुवाच । विभागश्चत् पिता कुदिया विभजेत् सुतान् । ज्येष्ठ वा श्रेष्ठभागेन सर्वे वा स्युः समाशिनः ॥ १ ॥ यदि दद्यात् समानणान् काया: पनाः समांगिकाः । न दस सौधन यासां भी वारेन वा ॥ २ ॥ भात स्थानोहमानस्य किश्चिहत्या पृथक् किया। म्यूनाधिकविभक्तानां धाय पितृना कत: ॥१॥ विभजेयः सुताः पित्रोकई मक्थमृणं समम् । मातुर्दहिसरः शेषमृणासाम्य तेऽत्रयः ॥ ४ ॥ पिटद्रव्याविनायेन यदन्यत् स्वयमर्जयेत् । मैवमोहाहिकश्चैव दायादानाव तद्भवेत् ॥ ५॥ सामान्याममुरधान विभागस्त समः स्मृतः ।