पृष्ठम्:अग्निपुराणम्.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० अग्निपुरा [२५४ अध्यायः। यद्यस्मि पापतन्मातस्ततो मां बमधो नय। शुद्ध चेहमयोई मां तुलामित्यभिमन्त्रयेत् ॥ ३० ॥ करो विमृदिसबोहेलक्षयित्वा ततो न्यसेत् । सप्तावत्यस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ ३८ ॥. त्वमेव सर्वभूतानामन्सश्वरसि पावक । । साशिवत् पुण्यपापेभ्यो बुद्धि सत्यसरे मम ॥ ३८ ॥ तस्येत्युक्तवतो लोई पञ्चाशत्पलिकं समम् । अम्निवर्ण न्यसेत् पिण्ड' इस्तयोरुभयोरपि ॥ ४ • ॥ स समादाय समेव मण्डलानि भनेजेत् । षोडग्याङ्ग लक' जयं मण्डल तावदन्तरम् ॥ ४१ ॥ मुक्काग्नि मृदितवोहिरदग्धः शनिमाप्नुयात् । अन्तरा पतिते पिण्डे सन्देहे वा पुनहरेत् ॥ ४२ ॥ पवित्राणां पवित्र व शोध्य शोधय पावन । सत्येन माभिरक्षन वरुणे त्यभिशस्तकम् ॥ ४३ ॥ माभिदनोदकस्थस्य ग्रहोत्वीरू जलं विशेत् । समकालमिषु मुक्त मानीयान्यो जवी मरः ॥ १४ ॥ यदि तस्मिनिमम्माङ्ग पश्येच्च शहिमानयात् । त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित ॥ ४५ ॥ जायस्वास्मादभौथापात् सत्येन भव मेऽमृतम् । एवमुक्षा विष साङ्ग भक्षयेहिमशैलजं ॥ ४६ ॥ यस्य वेगेविना जीर्ण शधि तस्य विनिहियेत् । देवानुमान् समभ्यची मत्स्रामोदकमाहरेत् ॥ ४७ ॥ संत्राव्य पाययेतस्माजलास प्रतित्रयम् ।