पृष्ठम्:अग्निपुराणम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ पध्याय: । दिव्य प्रमापकथनं । ४१८ धनी चोपगतं दद्यात् वहस्तपरिधिङ्गितम् ॥ २६ ॥ दत्वर्ण पाट येल्लेख्य शव चान्य तु कारयेत् । माधिमञ्च भवेद्य तदातव्यं समाक्षिकं ॥२७॥ तलाग्न्यापी विषं कोषो दिव्यानी विशपये। महाभियोगेष्वेतानि शीर्षकस्ये ऽभियोक्तरि ॥२८॥ रथा वान्यसरः कुयादितरो वतयेछिरः। विनापि शीर्षकात् कुर्याद्रपद्रोहेऽथ पातके ॥ २८ ॥ मासहस्राइरेत् फार्म म तुस्लान विषन्तथा । मृपार्थेषभियोगेष वहे युः शुचयः सदा ॥३०॥ महनार्थे तुलादीनि कोषमय ऽपि दापयेत् । यतार्थ दापयेच्छुमराहो दगड़भाग भवेत् ॥ ११ ॥ सचेलनातमाझ्य सूर्योदय उपौषितम् । कारयेत्सर्वदिव्यानि अपनाह्मणसन्निधो ॥ २२ ॥ तुला स्त्रोबाल बान्धवाला ब्राह्मणरोगिण । पग्निज्जल वा शूद्रस्य यवाः सप्त विषस्य षा ॥ ३१॥ तुलाधारणविदशिरभियुक्त स्तुसाश्रितः । प्रतिमानसमौभृतो रेखा कृत्यावसारितः ॥ ३४ ॥ प्रादित्य चन्द्रावनिलोऽनलय योभूमिरापोह्रदय यमय । पहन रात्रिय उभे च सन्ध्ये धर्मश्च आनाति नरस्य वृत्तम् ॥ ३५ ॥ त्वं सुले सत्यधामामि पुरा देवैर्विनिर्मिता । सस्य वदव कस्याणि संधयानां विमोचय