पृष्ठम्:अग्निपुराणम्.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ अग्निपुराणे २५४ अध्यायः । स दाम्योष्टगुणं दण्ड ब्राह्मणन्तु विवासयेत् । वर्णिनां हि बधो यत्र सत्र सात्यामृतं वदेत् ॥ १५ ॥ यः कश्चिदर्थोऽभिमत: स्वरुथा तु परस्परं । लेख्य सु साक्षिमस् कार्य तस्मिन् धनिकपूर्वकम् ॥१६॥ समामासतदाह मजातिस्वगी जैः । समाचारिकामौयपिटनामादिचिङ्गितम् ॥ १७ ॥ समाप्तेऽर्थे ऋगो नाम स्वहस्ते न निषेशयेत् । मतं मेऽमुक पुत्रस्य यदत्रोपरिलखितं ॥१८॥ साक्षिणश्च स्वहस्तेन पिट नामकपूर्वकम् । पत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ १८ ॥ अलिपिन्न ऋगी यः स्याल्लेख येत् स्वमतन्तु सः ।। साची वा साक्षिणा न्येन सर्वसाक्षिसमीपतः ॥ २०॥ उभयाभ्यर्थि तेनतन्मया घमुकसमुना। लिखितं अमुकेनेति लेखकोऽथान्ततो लिखेत् ॥ २१ ॥ विनापि साक्षिभिन्न ख्य वहस्तलिखितञ्च यत् । सत् प्रमाणे स्मत सर्व बलोपधिलताहते ॥ २२ ॥ ऋणं लेख्यकृतं देयं पुस्तिभिरेव तु । प्राधिस्तु भुज्यते भावद्यावत्तव प्रदीयते ॥ २२ ॥ देशान्तरस्थ दुल ख्य नष्टान्मृष्टे इते तथा । भिनेच्छिवे तथा दग्धे लेख्यमन्ध तु कारयेत् ॥ २४ ॥ सन्दिग्धार्थविशवार्थ सहस्तलिखितम् यत् । युक्तिप्राप्तिक्रियाचिकसम्बधागमतभिः ॥ २५ ॥ लेण्यस्य पछे ऽभिस्तिश्चेत् प्रविष्टमधमर्शिनः ।