पृष्ठम्:अग्निपुराणम्.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५४ अध्याय: । दिव्यममाणकथनं । रङ्गावतारिपायगिड़ कूटहिकलेन्द्रियाः॥३॥ पतिताप्तानसम्वन्धिसहायरियतस्कराः । अमाक्षिणः मर्चमाक्षो चौर्य पारुष्यसाहमे ।। ४ ।। उभयानुमतः साची भवत्ये कोपि धर्मवित्। अब्रुवन् हि मरः साक्ष्यमणं मदशबमाकम् ।। ५ ।। गसा सर्व प्रदाप्य: स्यात् षट्चत्वारिंग केऽहनि । न ददाति हि यः माक्ष्य जानपि नराधमः ॥ ६ ॥ म कूटमाक्षिणा पापैम्तस्यो दगडे न चैव हि । माक्षिण: यावयेहादिप्रतिवादिममोपगान् ।।.।। ये पातक का लोका महापातकनां तथा । अग्निदानाच ये लोका ये च बोबालघातिनां ।।।। तान् सर्वान समवाप्रति यः माध्यममृतं वदेत् । सकतं यत्वया किच्चिका न्मान्तरशतः कृतम् ।। ८॥ तसर्व तस्य जानीहियं पंगजयम मृषा। हैधे बहनां वचनं सभेष गुणिनाम्तथा ॥ १० ॥ गुगिा इंधे तु वचनं ग्राह्य ये गुगावत्तगः । यम्योचः सालिगः सत्यां प्रतिज्ञा म जयी भवेत् ॥ ११ ॥ अन्यथा वादिनो यम्य भ्रूवम्तम्य पराजयः । जनपि मानिभिः माध्ये यद्यन्ये गुणवत्तराः ॥ १२ ॥ हिगुणा वान्यथा ब्रूयः कूटाः स्युः पूर्वमाक्षिणः । पथक पुषग्द गहनीयाः कटकमाधिस्तथा ॥१३॥ विवादापिगुणं दह विवास्थो बामणः मतः । यः सात्य बावितोऽन्येभ्यो मिडते सत्तमोहनः ॥ १४॥.