पृष्ठम्:अग्निपुराणम्.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २५४ अध्यायः । विना धारणाकाहापि विक्रीगोते समाक्षिकम् ॥ २३ ॥ यदा तु द्विगुणीभूतमणमाधौ तदा बखल । मोध्यवाधिस्तदुत्पाद्य प्रविष्ठे विगुणे धणे ।। २४ ।। व्यसनस्थ मनाख्याय हस्तेऽन्यस्य यदर्पयेत् । . द्रव्यं तदीपनिधिक प्रतिदेयं तथैव तत् ॥ २५॥ न दाप्योऽपहृतं तन राजदेवकतस्करैः । प्रेषयेन्मानिते दत्ते दाप्यो दण्ड श्च तत्समम् ।। २६ ॥ आजीवन म्वेच्छया दगडयो दाप्य म्तच्चापि सो दयं । याचितावाहितन्यामे निक्षेपेष्य प्ययं विधिः ॥ २१।। इत्याग्नये महापुरागो व्यवहारो नाम त्रिपश्चागदधि - विशततमोऽध्यायः अथ चतुःपञ्चाशदधिकदिशततमोऽध्यायः । --000--- दिव्यप्रमाणकयन। पम्निमवाच । सपम्बिनो दानभोलाः कुलौनाः सत्यवादिनः । धर्मप्रधाना ऋ चयः पुरवन्तो धनान्विताः ।। १ ।। पश्चय क्रियायुक्ताः साक्षिणः पञ्च वा चयः । सयाजाति यथाव सर्वे मर्वेषु वा मताः ॥ २ ॥ स्तोमहवालवितवमत्तोमत्ताभिमस्तका।