पृष्ठम्:अग्निपुराणम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२५३ अध्यायः व्यवहारकचनं। प्रतिभाव्यमृगक ग्रामविभते न च ममतम(१) ।। १२ ॥ दर्श ने प्रत्यये दाने प्रतिभाध्यं विधीयते । आधौ स दिन ये दाप्या वितथस्य मुसा पपि ।। १ । दर्शनप्रतिभूरात्र मृत: प्रात्यगिकोऽपि वा । न सत्पुवा धनं दद्यर्द दर्दानाय ये स्थिताः ।। १४ ।। बहवः स्यर्य दि म्वांग दंशः प्रतिभुवो धनम् । एक छायाथिते वेष धनिकस्य यथा कचि ।। १५ ॥ प्रतिमूर्दापितो यत्र प्रकाशं धनिने धनम् । विगुणं प्रतिदासव्यमणिकेम्तम्य तवम || १६ || वसन्सनिस्वीपशव्यं धान्यं हिंगणमेव च । वस्त्रं चतुर्गणं प्रोत रमयाष्ट गुण तथा ॥ ५७। पाधिः प्रगाश्येत् हिगणे धने यदि न मोच्यते । काले कानात नश्यत फलभोग्या मनश्यति॥१८॥ गोप्याधिभोग्यो ना प्रवि: मोपकारेऽथ भारिते। नष्टो देयो विनष्टश्य देवगजकताहते ॥ १ ॥ आधे: म्बीकर णा सिहोरक्षमागोप्यमारताम । यातयेदन्य प्राधे यो वनभाग वा धनो भर्यत् ॥ २० ॥ चरित' बन्धककृतं मन दापयेहनं । मत्यकारकतं द्रव्यं द्विगुणां पतिनापग्रेस ।। २ । उपस्थितम्य मानव्य प्राधिद गहाऽन्यथा भवेत् । प्रयोजक सति धनं कुलेन्यम्याधिमानयात् ॥ २२॥ सत्कालकमूल्यो वा सव तिछे दक्षिकः । विभावर भावियन मन् शामिनिक.म........।