पृष्ठम्:अग्निपुराणम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ अग्निपुराणे २५२ अध्यायः । रासाधर्मागको दायः साधिताशकं मतम् । पञ्चकनु शसं दाम्यः प्राप्तार्थो घुत्तमर्णिकः ।। २ ।। हौनजाति परिक्षोगामृणा) कर्म कारयेत् । बा गस्त परिक्षीणः शनैदीप्यो यथोटयम् ॥ ३ ॥ दीयमानं न गृहाति प्रयुक्तं यः बकम्धनम् । मध्यस्थ स्थापितं तस्यादई ते न सतः परं ।। ४ ।। ऋथयाह ऋण दाप्यो याषिग्रारम्तथैव च । पुत्रोऽनन्यावितव्यः पुत्व होनस्य कधिनः ॥ ५ ॥ अविभक्तौ: कुटुम्बार्थ गणन्तु कृतम्भवेत् । दास्तथिनः प्रेते प्रोषित वा कुटम्बिनि ॥६॥ न याषित् पतिपुत्वाभ्यां न पुत्रेण कृतं पिता। दद्याहते कुटम्बार्थान्न पतिः स्त्रोत तथा ।। ७ ॥ गोपयोगिड कशैनूधरजकव्याधयोषितां । ऋणं दद्यात्पतिस्त्वामां यस्मादृत्तिस्तदाश्रया ॥८॥ प्रतिपनं स्त्रिया देयं पत्या वा सह यत् क्सतं । म्वयं कृतं वा यट्टणं नान्य स्त्री दातुमर्हति ॥८॥ पितरि प्रोषिते प्रेते व्यसनामिन तेऽथ वा(१)। पुत्रपौत्रै ऋम्पन्देयं निवे माचिभावितम् ॥ १० ॥ सराकामयूतकतन्दण्ड शुस्कावशिष्टकम् । वृथा दानं तथैवेह पुत्रो दद्यान्न पटकम् ।। ११॥ मातृगामथ दम्पत्योः पितुः पुत्रस्य चैव हि । र यसमाभितचि येविका, प.प.