पृष्ठम्:अग्निपुराणम्.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५३ अध्यायः व्यवहारकथन । ४१२ अमम्वच कृतवैव व्यवहागे न मिष्यति । प्रमष्टाधियत देयं नपेण धनिने धनं ।। ६१ । विभावयेनचे लिङ्गम्तत्ममं दातमहति । देयश्चौरहतं द्रव्यं रामा जनपदाय स् ॥ २ ॥ अशीतिभागाडि: ग्याम्मामि मामि मनन्धके । धर्गा कमाईत हित्रिचतुष्पञ्चकमन्यया ३॥ मप्ततिम्स पशुत्रीणां रमम्याट गुणा एग। वस्त्रधान्य हिरण्यानां च स्त्रिदिगुगा तथा ॥४॥ ग्रामान्तरात्तु दशकं मामद्रादपि वितिं । दावी स्वकृतां हि मर्व मर्वास जातिष ॥ ६५ ॥ प्रपन्न माधयवर्थ न बाच्या नृपतिर्भवत् । माध्यमानो नृपं ग क ह गड़गे दाप्यच त छ नं ॥ ६ ॥ इत्याग्ने वे महापुराग व्यवहागे नाम हिपञ्चाशदधिक- हिशततमोऽध्यायः । अथ विपञ्चाशदधिकदिशततमोऽध्यायः । व्यवहारकथनं। अनिरुवाच । गृहौतार्थः क्रमााप्यो धनिजामधर्णिकः । दत्त्वा तु ब्राधा मायादो नृपने स्तदनन्तरम् ॥ १ ॥