पृष्ठम्:अग्निपुराणम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ अग्निपुराणे [२५२ अध्यायः ! अर्थशास्त्राधि बलवर्मशास्त्रमिति स्थितिः(१) । प्रमाया लिखितं भक्तिः साक्षिणश्चेति कौर्तितम् ॥ ५० ॥ एषामन्यतमाभावे दिव्यान्यतममुच्यते । सर्वथैव विवादेषु बलवत्य सरा किया ॥ ५१ ॥ आधौ प्रतिग्रहे क्रौते पूर्वा तु बन्नवचरा । पश्यतो ब्रुवतो भूमे निर्विशतिवार्षिको॥ ५२ ॥ परे गा भुज्यमाना या धनम्य दशवार्षिको। प्राधिसोमोपनिःक्षेपजड़बालधनैना ॥ ५३ ॥ तथोपनिधिराजत्रो श्रोत्रियाणां शनैरपि । आध्यादौनां विहर्तारं धनिने दापये इनं ॥ ५४ ॥ दण्डा' च तत्सम राने शक्त्यपेक्ष्यमथापि वा। आगमोप्यधिको भुक्ति विना पूर्व क्रमागतां ॥ ५५ ॥ आगमोपि बलन्नेव भुक्ति; स्तोकापि यत्र न । आगमेन विशुछेन भोगो याति प्रमाणप्ताम ॥ ५६ ॥ अविशवागमा भीग; प्रामाण्य नाधिगच्छति । श्रामस्तु कृ तो येन सोभियुक्तस्तमुहरेत् ॥ ५७ ॥ न तत्सतस्तत्सतो वा भुक्तिस्तत्र गरौयसो । योभिशुकाः परतः स्यात् तस्य ऋकथा तमुहरेत् । ५८ ॥ न तत्र कारणं भुक्तिरागमेन विनाकता । मलोपाधिविनितान् व्यवहाराविवर्जयेत् ॥ ५८ ॥ स्त्रीनलामन्तरागारवहिःशत्रु क्षतस्तथा। मत्तीमत्तातव्यसनिबालभीतप्रयोजितः ॥ ६ ॥ . अतिरिमियम