पृष्ठम्:अग्निपुराणम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{१२१ अध्यायः। ज्योतिमासकथनं । स्फुटं मेषादिसम्नेषु नवताराबलं वदेत् ॥ २२॥ जब सम्म विपत् चेमं प्रत्थरिः साधकः कमात्। निधनं मिपपरममित ताराबलं विदुः ॥ २३ ॥ पारे गुरुभकाणां सूर्याचन्द्रमसोस्तथा । माधादिमासषट के तु चोरमार्थ प्रयस्य ते ॥ २४ ॥ कर्णवेधो बधे जीवे पुथ्थे अवचिक्योः । पञ्चमेऽब्दे पाध्ययनं षष्ठी प्रतिपदन्यजेत् ॥ २५ ॥ रिलां पञ्चदशौं भौम प्रार्थ वायों हरिं श्रियं । माधादिमासषट के तु(3) मेखलाबन्धनं शुभं ॥ २६॥ घड़ाकरणकाच श्रावपादौ न मस्व । प्रस्तयाते गुरो एक सोणे व सगलाछने ॥ २१ ॥ उपनौतस्व विप्रस्य मृत्यु जाय विनिर्दियेत् । चोरः अभवारे च समावर्तममिष्यते ॥ २८ ।। शुभक्षेत्रे विलम्नेषु शुभयुक्तक्षितेषु च । पलिनीमघात्रिषासु खातीयाम्योतराम च ॥ २५ ॥ पुनर्वसो तथा पुर्य धनुर्वेदः प्रशस्यते । भरस्थाा मधाषा वडिभगायोस्तथा ॥ ३० ॥ जिजीविषुन कुर्चीत वस्त्रप्रावरणे मरः । गुरौ शके बुधे वन विवाशादी न भादिकं ॥११॥ रेवत्यविधनिष्ठासु इम्तादिष च पञ्चम् । माविट्ठमरवानां परिधानं प्रशस्यते ॥ १२॥ १ मागदिमाशयका निभा।