पृष्ठम्:अग्निपुराणम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१२१ अध्याया। अखिन्यामथ रेवत्या नवावफलभक्षणं । पुष्या हम्ता तथा ज्येष्ठा रोहिणौ श्रवणाखिनी ॥ १३ ॥ स्वातिसौम्य च भैषज्य कुयादन्यत्र वर्जयेत् । पूर्वाचयं (१) मघा याम्यं पावन(२) श्रवणत्रयं ॥ १४ ॥ भौमादित्यशनेरे नातव्यं रोगमुखितः । पार्थिवे घाटींकारं मध्ये नाम च दिक्ष च ॥ १५ ॥ को पुटं पार्थिवे दिक्ष ह्रौं विदिक्ष लिखेहसून् । गोरोचनाकुङ्कमेन भूर्जे वस्त्रे गले धृतं ॥ १६ ॥ शत्रवो वशमायान्ति मन्त्रेणानेन निथितं । श्री हौं सम्पटं नाम थी जो पलाष्टके क्रमात् ॥ १७ ॥ गोरोचनाकुमेन भूजेऽथ सुभगाहते । गोमध्यवागमः पत्र हरिट्राया रमेन च ॥१८॥ शिलापट्टेरोन स्तम्भयति भूमावधोमुखीकृतं । [॥ १८ ॥ प्रो इंसः(२) सम्पटवाम ओं हूं सः() पत्राष्टके क्रमात् । गोरोचनाकुलमेन भूर्ज मृत्यनिवारणं । एकपञ्चनवप्रीत्यै (५) विषट्दादशयोगकाः ॥ २० ॥ त्रिसप्तकादशे लाभो वेदाष्टवादशे रिपुः । समुधनञ्च सहजः सुखत् सतो रिपुम्तथा ॥ २१ ॥ जाया निधनधौ च कमायव्ययक क्रमात् । १ पविकमिति ज. १ पावमिति । भी इंसहिद ४ पोजमाति को इस इति । ५ एकपञ्चमवमान्य रमिक।