पृष्ठम्:अग्निपुराणम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२१ अध्यायः। व्योतिःगास्मकथनं। ३१ हिदाद त्रिकोणे च मैचौक्षेत्रपयोयदि । भवेदेकाधिपत्यञ्च सारापोतिरथापि वा ॥ ३ ॥ तथापि कार्य संयोगो न तु षटकाष्टके पुनः । औवे भृगौ चास्तमिते मियते च पुमान् सिखया ॥ ४ ॥ गुरुक्षेत्रगते सूर्य सूर्य क्षेत्रगते गुरो। विवाई न प्रशंसन्ति कन्यावैध व्यक्वझवेत् ॥ ५ ॥ अतिचारे विपक्ष स्याह के मामचतुष्टयं । बतोहाहो न कुर्वीत गुरोर्य क्रानिचारयोः ॥ ६ ॥ चैत्र पौषे न रिलासुहरो सप्ने कुजे रवी । चन्द्रपये चाशुभ स्यात् सन्ध्याकाल : शुभावहः॥७॥ रोहिणी चोत्तरा मुलं बाती हम्तोऽथ रेवती। सुले न मिथने शम्तो विवाहः परिकोर्सितः ॥ ८ ॥ विवाहे कर्णवेधे च व्रते पुंसवने तथा । प्राशने चाद्यचड़ायां विवश विवजयेन्(') ॥ ८ ॥ अवगो मून्तपुष्थे च सूर्यमङ्गलजोबके । कुछ सिंहे च मिथने कर्म पुंसवनं स्मृतं ॥ १० ॥ हस्ते मले मृगे पोणों बधे शक्रे च निष्कृतिः । अर्कन्दनौवभृगुजे मूले ताम्बूलभक्षणं ॥ ११ ॥ अन्नस्य प्राशनं शक्र जीवे मगे च मीनक(२) । इस्तादिपञ्चके पुष्य शक्तिकादिषये तथा ॥ १२ ॥ विमृशं विवर्जयेत् इति प., म०, --..-. -.... ...-... --- नौवे मकरमौषक रति क.