पृष्ठम्:अग्निपुराणम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१२१ अध्यायः । पद्माकारा समद्भूता पर्वताद्यादिसंयुता। ज्योतिभुवनमद्यद्रिसमुद्रवनकं हरिः ॥ ३ ॥ यदस्ति नास्ति तद्दिष्णुर्विष्णुचानविजभित()। न विज्ञानमृते किश्चिम जानं विष्याः परम्मदं ॥ ४० ॥ तत् कुयाद येन विष्णुः स्यात् सत्यभानमनन्तकं । पठेद भुवनकोषं हि यः सोऽवाप्तसुखासभाक ॥ ११ ॥ म्योतिःशास्त्रादिविद्याथ शुभाशुभाधिपो हरिः(१) । इत्याग्नेये महापुराणे भुवनकोषो नाम विंगत्यधिक- शततमोऽध्यायः॥ अथैकविंशाधिकशततमोऽध्यायः । ज्योतिःगास्त्रं । अनिरुवाच । ज्योतिशास्त्र प्रवक्ष्यामि शुभाशुभविवेकदं । चातुन हस्य सारं यत् सज् ज्ञात्वा सर्वविद्भवेत् ॥१॥ षडष्टके(२) विवाहो म न च विवादशे स्त्रियाः। न त्रिकोणे पथ प्रीतिः(१) शेषे च समसप्तक॥२॥ १ शामविज्ञानभितमिति ०। .भाशभारयो रिरितिक, ३ पटकाष्टके रति .., म..,., ज. । ५म विकोप्रीतिः ििदति ।