पृष्ठम्:अग्निपुराणम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२० अध्यायः । भवनकोषकथनं। २८ ततो गङ्गा प्रभवति स्मरणात् पापमायनी()। दिवि रूप हरेय शिशमारावति प्रभो ॥ २० ॥ स्थितः पुच्छे ध्रुवस्त धमन् भ्रामयति ग्रहान् । स रथोऽधिष्ठिसा देवैरादित्येषिभिर्वरैः(२) ॥ २१ ॥ गन्धरसरोभिच ग्रामणीमपराधसै (२) । हिमोष्णवारियर्षाणां कारणं भगवान् रविः ॥ ३२ ।। ऋम्वेदादिमयो विष्णुः स शभाशभकारण । रघरिस चकः सोमस्य कुन्दाभाम्तस्य वाजिनः(१) ॥ ३३ ॥ वामदक्षिणतो युक्ता दश सेन चरत्यसो। त्रयस्त्रिं गत्सहस्राणि त्रयस्त्रिंश छतानि च ॥ ३४ ॥ प्रयस्त्रिं ग तथा देवाः पिबन्ति क्षणदाकर(५) । एका कलाश्च पितर एकामारश्मिसंस्थिताः ॥ ३५॥ वायुम्निद्रव्यसम्भूतो रथचन्द्रमुतस्य च । अष्टाभिम्तरगर्युक्तो बुधम्तेन चरत्यापि ॥ २६ ॥ शकस्यापि रथोऽष्टाम्रो भौमस्यापि रथस्तथा । 'वृहस्पते रथोऽष्टाखः गनेरष्टाग्वको रथः ॥ ३७॥ स्वर्भानोश्व रथोऽष्टान के तोग्राष्टाखको रथः । यदद्य वैषणव: कायस्ततो विप्र वसुन्धरा ॥ ३८॥ १ मर्वपापप्रकाशिनौमि । भ. पुपके माति। अधिभी वेरिनि ग०, १०,.., "कुन्दामास्तच वाजिम रसि 20, बचा ५ सय त्यादिराचरित्याः पाठः ५ वादाचरमिनि भ..