पृष्ठम्:अग्निपुराणम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अग्निपुराणे [१२० अध्यायः । क्षोभकारणभूनच सर्गकाले महामुने। यथा शैत्य जले कातो विभक्ति कणिकागतं ॥ १८ ॥ जगच्छकिस्तथा विष्णोः प्रधानप्रतिपादिकां । विष्णुशक्ति समासाद्य देवाद्याः सम्भवम्ति हि ॥ २० ॥. स च विष्णुः स्वयं ब्रह्मा यतः सर्वमिदं जगत् । योजनानां सहस्राणि भास्करस्य रथी नव ॥ २१ ॥ ईयादण्ड स्तथैवास्य द्विगुणी मुनिसत्तम । सार्थकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥ २२॥ योजनानान्तु तस्याक्षस्तत्र चक्र प्रतिष्ठितं । विनाभिमतिपचारं धोमि वायनात्मकं ॥ २३ ॥ संवत्मरमय करम कानसक प्रतिष्ठितं। चत्वारिंशत्सहस्त्राणि हितोयाक्षो विवस्वतः ॥ २४ ॥ पश्चान्यानि स सार्दानि स्यन्दनस्य महामते । पक्षप्रमाणमुभयो: प्रमाणसागाईयोः ॥२५॥ इम्योऽक्षस्तागाईव भ्रवाधारं रथस्य वै। ... हगा सप्त छन्दांसि गायनमादीनि सवत ॥२६॥ उदयास्तमनं शेयं दर्थ नादर्शनं रवः। यावभाषप्रदेशे सु वशिष्ठोऽवस्थितो ध्रुवः ॥ २७ ॥ स्वयमायाति सावत्त भूमेराभूतसम्भवे(') । जोत्सरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।। २८॥ एसहिष्णपदं दिव्य तौयं व्योनि भास्वरं । खामा यतीनां स्थानमुत्तमं ।। २८॥ १ भमेरालसम्म इति घ., .च