पृष्ठम्:अग्निपुराणम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १२१ अध्याया। बाम्यसर्पधनिष्ठासु(३) त्रिषु पूर्वेषु वारुणे(१) । क्रौतहानिकर ट्रय विक्रीतं लाभवेत् ॥ १३॥ अशिनीखातिचित्रास रेवत्या वारणे हरी। क्रौतं लाभकरं द्रव्यं विक्रीतं हानितद्भवेत् ॥२४ ॥ भरणी त्रीणि पूर्वाणि पाश्लेषा मघानिलाः । वहिन्येष्ठाविशाखासु स्वामिनो नोपतिष्ठते ॥ ३५ ।। ट्रव्यं दत्त प्रयुक्त वा यत्र निक्षिप्यते धनं। उत्तरे श्रवणे शाके कुर्याद्राजाभिषेचनं ॥ ३६॥ चैत्र ज्येष्ठ तथा भाद्रमाश्विन पोषमेव च । माधं चैव परित्यज्य शेषमासे यह शुभं ॥ ३७॥ पखिनी रोहिणी मूलमुत्तरात्रयमैन्दवं । खाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥ ३८ ॥ पादित्यभीमवर्जन्तु वापीमासादक तथा। सिंहराशिगते जोवे गुर्खादित्ये मलिम्बुचे॥ ३८ ॥ बाले होऽस्सगे शुक्र गृहकर्म विवर्जयेत् । अग्निदाहो भयं रोगो राजपीड़ा धनक्षतिः ॥ ४० ॥ सङ्कहे रणकाष्ठानां कृते श्रवणपञ्चके। सहप्रवेशनं कुयाइनिष्ठोत्तरवारुणे ॥ ४१ ॥ नौकाया घटने विचिपञ्चमप्तत्रयोदशी। नृपदों धनिष्ठासु हस्तापोष्णाखिनौषु च ॥ ४२ ॥ पूर्वात्रयधनिष्ठा वह्निः सौम्यविशाभयोः । १ वाम्बसपिशाचा इनि, ज०। १ पूर्वेषु चानले दनि म...।