पृष्ठम्:अग्निपुराणम्.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५२ अध्यायः धनुर्वेदकथनं । स्कन्धगो हौ च धानष्को हौ च खड्गधरी गजे ॥ ३१ ॥ रथे रणे गजे चव तुरङ्गाणां त्रयं भवेत् । धानुष्काणाम्यं प्रोक्न रक्षार्थ तुरगस्य च ॥ ३२ ।। धन्विनो रक्षगार्थाय चमिगन्तु(१) नियोजयेत् । वमन्त्र : शस्त्रमभ्यर्थ शास्तन्त्रैलोका मोहमं ॥ ३३ ॥ यो युद्धे याति म जयेदरौन सम्पालथे । इत्याग्नये महापुराणे धनुर्वेदो नामै कपञ्चाशदधिकदि. शततमोऽध्यायः अथ द्विपञ्चाशदधिकदिशततमोऽध्यायः । व्यवहारकथनं। अग्निमवाच । व्यवहारं प्रवक्ष्यामि नयानयविवेकदं। चतुष्पाञ्च चतुःस्थान यतःसाधन उच्यते ॥ १ ॥ चतुर्हित चतुर्यापी चतुष्कारौ च कौतयते । अपाङ्गोऽष्टादशपदः गतगाव म्त बैव च ॥३॥ चियोनिहाभियोगश्च हिहारी द्विगतिम्तथा । धर्मस व्यवहारथ चरिख राजगामनं ॥ ३ ॥ चतुष्याहावहाराणाम तत्र सत्ये स्थितो धर्मो व्यवहारम्त माक्षिषु ॥ ४ ॥ कः। वभिमनिनि., म.।