पृष्ठम्:अग्निपुराणम्.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २५२ अध्यायः । चरित्र सङग्रहे पुंसां राजाज्ञायान्तु गासनं । मामाभ्युपायसाध्यत्वाचतुःसाधन उच्यते ॥ ५ ॥ चतुर्णामात्रमाणाञ्च रक्षणात्म चतुर्हितः। कर्तारं साक्षिणश्चैव सत्यानाजानमेव च ॥ ६॥ . व्याप्नोति पादगो यस्माच्चतुर्व्यापी सतः स्मृतः । धर्मस्यार्थस्य यशसो लोकपडते स्तथैव च ॥ ७ ॥ चतुर्णाङ्करणादेष चतुष्कारी प्रकोर्तितः । राजा सपुरुष: सभ्या: शास्त्र गणकलेखको ॥ ८ ॥ हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः । कामात् क्रोधाच लोभाच्च त्रिभ्यो यम्मात् प्रवर्तते ॥ ८ ॥ वियोनिः कौयं ते तेन त्रयमेतहिवादकत् । हाभियोगस्त विनेयः शशातत्त्वाभियोगतः ॥ १० ॥ शङ्गाषड्भिस्तु संसर्गातत्त्वषोढ़ादिदर्शणात् । पक्षहयाभिसम्बन्धादविहारः समुदाहृतः ॥ ११ ॥ पूर्ववादस्तयोः पक्ष प्रतिपक्षस्वनन्तरः । भूतच्छलानुसारित्वादहिगतिः समुदाहता । १२ ॥ ऋणन्देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणधर्मश्च ऋणादानमिति स्मतम् ॥ १३ ॥ स्वद्रव्य यत्र विभानिधिपत्यविशतिः। निक्षेपबाम तत् प्रोक्तं व्यवहारपदम्बधैः ॥ १४ ॥ वणिकप्रभृतयो यत्र कर्म सम्भूय कुर्वते । तत्सम्भयसमुत्यानं व्यवहारपदं विदुः ॥ १५ ॥ दत्वा द्रव्यञ्च सम्यग्यः पुनरादातुमिच्छति ।