पृष्ठम्:अग्निपुराणम्.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.६ अग्निपुराणे २५१ अध्यायः । उरोललाटपाते च भुजाविधमनन्तथा ॥ २० ॥ करोडूतं विमानञ्च पादाइति वियादिकं । गाचसंख्य धणं शान्तं तथा गानविपर्ययः ॥ २१ ॥ ऊ प्रहारं घातच गोमूत्र' सव्यदधिणे । पारकन्तारकं दण्ड (१) करवीरन्धमाकुलं ॥ २२ ॥ तिर्यग्बन्धमपामार्ग' (२) भीमवेगं सुदर्शनं । सिंहाक्रान्तं गजाक्रान्तं गईभाक्रान्समेव च ॥ २३ ॥ गदाकर्माणि जानीयात्रियुद्ध स्पाय कर्म च । आकर्षगां विकर्षञ्च बाहूनां मूलमेव च ॥ २४ ॥ ग्रोवाविपरिवर्तञ्च पृष्ठभङ्ग सुदारुण । पर्यासनविपर्य्यामौ पशुमारमजाविकं ॥ २५॥ पादप्रहारमास्फोट कटिरेचितकन्तथा । गात्राश्लेषं स्कन्धगतं महीण्याजनमेव च ॥ २६ ॥ उरोललाटघात विस्पष्टकरणमथा। उद्भूतमवधूतञ्च तिर्यङमार्गगतं तथा ॥ २७ ॥ गजस्कन्धमवक्षेपमपराङ मुखमेव च । देवमार्गमधीमार्गममार्गगमनाकुलं ॥ २८ ॥ यष्टिचातमवक्षेपो वसुधादारणन्तथा। जानुबन्ध भुजायच गात्रबन्धं सदारुणं ॥ २८ ॥ विपृष्ठ सोदक शुद्ध भुजावेष्टितमेव च । सनईः संयुगे भाव्यं सशस्त्रम्तैर्गजादिभिः ॥३०॥ । कोभी एको ग्रीवागतोऽपरः। १पारकनारकं गधमिमि स०, याच। २ मिर्यमुखमपामार्म मितिय..।