पृष्ठम्:अग्निपुराणम्.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.२ अग्निपुराणे [२५. अध्यायः ! अधिक भ्रमणं तस्य तस्मादवेध्यात् प्रकीर्तितम् । लक्ष्य स योजयेत्तत्र पत्रिपत्रगत दृढ़म् ॥१७॥ भ्रान्स प्रचलितञ्चव स्थिरं यश्च भवेदति । समन्तात्ताइयेद भिन्द्याच्छेदयेप्रथयेदपि ॥ १८॥ . कर्मयोगविधानज्ञी ज्ञात्वैवं विधिमाचरेत् । मनसा चक्षुषा दृष्ट्या योगशिक्षुर्य मं जयेत् ॥ १८ ॥ इत्याग्नेये महापुराणे धनुर्वेदो नामोनपञ्चाशदधिक दिशततमोऽध्यायः ॥ अथ पञ्चाशदधिकदिशततमोऽध्यायः । --00- धनुर्वेदकथन म्। अग्निरुवाच । जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधकः । नियतां सिद्धिमासाद्य ततो वाइनमारहेत् ॥ १ ॥ दशहस्तो भवेत पायो वृत्तः करमुखस्त था । गुणकार्यासमुनाना भङ्गस्नायवम्मिणाम् ॥ २ ॥ अन्येषां सुदृढानाच सुकृतं परिवेष्टितम् । तथा त्रिंशत्समं पाशं बुधः कुर्यात सुपर्तितम् ॥ ३ ॥ कर्तव्यं शिक्षकैस्तस्य स्थान कक्षासु वै तदा । वामहस्तेन साह्य दचिणेनोहरे सतः ॥ ४ ॥ कुण्डलम्याकति छत्वा भ्राम्यैकं मस्तकोपरि।