पृष्ठम्:अग्निपुराणम्.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४८ अध्यायः । धनुषदकधनं। वामकर्णोपविष्टच फलं वामस्य धारयेत् । वर्णान् मध्यमया सब वामाङ्गल्या र धारयेत् ॥ ६ ॥ मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् । दक्षिणे गावभागे त कृत्वा वर्ग विमोक्षयेत् ॥ ७॥ ललाटपुटसंस्थानं दण्ड लक्ष्ये निवेशयेत् । पालथ ताड़ येत्तत्र चन्द्रक षोड़शानलम् ॥ ८॥ मुक्ला वाणं तत: पथादुलका शिक्षम्त दा सया । निग्रलोयान् मध्यमया ततोऽङ्ग त्या पुनः पुनः ॥ ८ ॥ अभिलक्ष्य सिपेत्तगासतग्सन दक्षिणम् । चतुरस्रगतं वेध्यमभ्यमेचादित; स्थितः ॥ १० ॥ नम्मादनन्तरं तोक्ष परावृत्त गतञ्च यत् । निममवतवेधच अभ्यसेत् क्षिप्रकम्ततः ॥११॥ वेध्यस्यनिष्यथै तेषु सत्वस्य पुटकादनः । एम्तावापतैयित्र स्तजयेष्ठम्तरैरपि ॥ १२ ॥ तस्मिन्(१) वेध्यगते विप्र वे वेध्ये दृढमअन्नके । हे वेध्ये दुष्करे वेध्ये हे तथा चि भदुष्करे ॥ १३ ॥ न तु निम्न(२) तौक्षणञ्च दृढवेध्ये प्रकीर्तिते । निनं दुष्करमरिष्टं वेध्यमई गतञ्च यत ॥ १४ ॥ मस्तकायनमध्ये तु चित्रदुष्करम जके। एवं वेध्यगणाहुत्वा दक्षिणेनेतरेण च ॥ १५॥ पारीहे त् प्रथमं वोरो जितलसम्त तो नरः । • एष एवं विधिः प्रोकस्तत्र दृष्टः प्रयोभिः ॥ १६ ॥ १ मिनितिक ०.ज.प. १मति ०. म. ।