पृष्ठम्:अग्निपुराणम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २४८ अध्यायः । एकादश तथा मध्यः कनौयान्दशमष्टयः ॥ ३॥ चतुर्हस्तं धनः येष्ठ त्रयः सार्चन्तु मध्यमं । कनीयस्तु चयः प्रोक्तं नित्यमेव पदातिनः ।। ३७ ॥ अश्व रथे गजे श्रेष्ठ तदेव परिकीर्तितं । इत्याग्नेये महापुराणे धनुर्वेदी नाम अष्टचत्वारिंशद- धिकदिशततमोऽध्यायः॥ अथोनपञ्चाशदधिकदिशततमोऽध्यायः । धनुर्वेदकथन। अग्नि रुवाच । पूर्णायतं हिजः कृत्वा ततो मांसैगदायुधान् । सुनिधीतं धनुः कृत्वा यज्ञभूमी विधापयेत् ॥ १ ॥ तती वाणं समाह्य दंशितः सुसमाहितः। तुगमासाद्य बधीयादृढां कक्षाञ्च दक्षिणाम् ॥ २ ॥ विलक्ष्यमपि तहाणं तत्र चव सुसंस्थितं । ततः समुइरेहाणं तूणाक्षि एपाणिना ॥ ३ ॥ तेनैव सहित मध्ये शरं सङ्ग छ धारयेत् । वामहस्तेन वे कहां धनुस्तस्मात्स मुखरेत् ॥ ४ ॥ अविषसमतिभूत्वा गुणे पुझं निवेशयेत् । सम्मोडा सिंहकपेन पुढे नापि समे दृढं ॥५॥