पृष्ठम्:अग्निपुराणम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४८ अध्यायः। धनुर्षेदकथमं । २६८ माभ्यस्तरा मैव वाया नोर्डका नारा तथा । म च कुला न चोत्ताना म चला नासिवेष्टिता ॥ २६ ॥ समा स्थैर्यगुणोपेता पूर्वदण्ड मिव स्थिता । छादयित्वा सतो लक्ष्य पूर्वणानेन मुष्टिना ॥ २७ ॥ उरसा तस्थितो यन्ता त्रिकोणविनतस्थितः । सस्तांश निथलीयो मयूराश्चितमस्तकः ॥ २८ ॥ ललाटनासाधनांसाः कुर्युरखसमभवेत् । अन्तरं पाह्यलं जेयं चिबुकस्यांसकस्य च ॥ २० ॥ प्रथमन्त्राङ्गलं यं हितोये हाकुलं स्मृतं । तृतीयेऽङ्गलमुद्दिष्टमायनञ्चिवुकांसयोः ॥ ३० ॥ ग्रहोत्वा सायकं पुतात्तजन्याङ्ग ष्ठकेन तु । अनामया पुनर्स तथा मध्यमयापि च ॥ ३१ ॥ लावदाकर्षयेगाद्यावहाणः सपूरिसः । एवं विधमुपक्रम्य मोजाव्यं विधिवत् खगं ॥ ३२ ॥ दृष्टिमुष्टिहतं लक्ष्य भिम्याहाणन सनम । मुला स(१) पश्चिमं हस्तं चिपेगेन पृथत ॥ ३३ ॥ एतदुदमिच्छन्ति ज्ञातव्यं हि त्वया हिज । कूपर सदधः कार्यमावष्य त धनममा॥३४॥ कई विमुक्त के कार्ये लक्षश्लिष्टन्तु मध्यमं । श्रेष्ठ प्रकष्ट विनयं धनुःशास्वविशारदः ॥ ३५ ॥ ज्येष्ठ स्तु सायको ज्ञेयो भवेष्टादशमुष्टयः । । त्यरका तु रति ।