पृष्ठम्:अग्निपुराणम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ अम्निपुराणे [२४८ अध्यायः । स्थानं जातं भवेदेतद् हादशानुलमायत ॥ १४ ॥ ऋजुजानुर्भवेहामो दक्षिणः सुप्रसारितः । अथवा दक्षिणलानु कुम्न' भवति निथलं ॥१५॥ दण्डायतो भवेदेष चरणः सह जानना। एवं विकटमदिष्टं द्विहस्तान्तरमायतं ॥१६॥ जानुनी विगुण स्यातामुत्तानो चरणावभी। अनेन विधियोगेन सम्मुटं परिकीर्तितं ॥ १७ ॥ किञ्चिहिवर्तितौ पादौ समदगडायती स्थिरी । दृष्टमेव यथान्यायं षोडथाङ्गलमायतं ॥ १८॥ स्वस्ति केनात्र कुर्वीत प्रणामं प्रथम द्विज। कार्मुकं गद्य वामेन वाणं दक्षिण केन तु ॥ १८ ॥ वैशाखे यदि वा जाने स्थिती वाप्यथवायतो। गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः ॥ २० ॥ अधःकटिन्तु धनुष: फलदेशन्तु पत्रिगः । धरण्यां स्थापपित्वा तु तोलयित्वा तथैव च ।। २१ ॥ भुजाभ्यामत्र कुआभ्यां प्रकोष्ठाभ्यो शुभवत । यस्य वाणं धनुः श्रेष्ठ' पुखदेशे च पविणः ॥ २२ ॥ विन्यासो धनुषवष हादशाङ्गुलमन्तरं । ज्यया विशिष्टः कर्तव्यो मातिहीनो न चाधिकः ॥ २३ ॥ निवेश्य कार्मुकं नाभ्यां नितम्बे शरसङ्करं । उतक्षिपेदुस्थितं हस्तमन्तरेणाक्षिकर्णयोः ।। २४ ॥ पूर्वण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः। हरणम्तु ततः कृत्वा शीघ्र पूर्व प्रसारयेत् ॥ २५ ॥