पृष्ठम्:अग्निपुराणम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४८ अध्यायः। धभुर्वेदकथनं। ३८५ ऋजुमायाविभेदेन भूयो विविधमुच्यते ॥ ३ ॥ क्षेपणो चापयन्त्राद्यैर्य स्वमुत प्रकौतितं । शिलातोमरयन्नाद्य पाणिमुक्त प्रकीर्तितं ॥ ४ ॥ मुक्त सम्धारित शेयं प्रासाद्यमपि यद्भवत् । खड़गादिकममुक्तञ्च नियुद्ध विगतायुध ॥ ५ ॥ कुयायोग्यानि प्रात्राणि योडुमिधा गित श्रमः । धनुः श्रेष्ठानि युहानि प्रासमध्यानि तानि च ॥ ६ ॥ तानि खड्गजघन्यानि बाहुप्रत्यवराणि च । धनुर्व दे गुरुविप्रः प्रोक्तो वर्ण हयस्य च ॥ ७ ॥ युदाधिकारः शूट्रस्य स्वयं व्यापादि शिक्षया । देशस्थः शरै रातः कार्या युद्धे महायता ॥ ८ ॥ अगष्ट गुलफपाण्ययः निष्टाः स्युः महिता यदि । दृष्टं समपदं स्थानमेतलक्ष गातस्तथा ॥ ८ ॥ वायाङ्ग निस्थिती पादौ स्तब्ध जानुबन्नावभी। त्रिवितस्त्यन्नराम्यानमेत गाव मुच्यते ॥ १० ॥ हमपन्या क्लन्तिममे दृश्येने यत्र जाननी । चतुवितस्तिविच्छिन्न तदेवन्म गहन्न म्मतं ॥ ११ ॥ इलाकृतिमयं यच्च स्तब्ध जानरुदक्षिणा । वितस्त्यः पञ्च विस्तार तदानीदं प्रकीतितं ॥ १२ ॥ एतदेव विपर्यस्तं प्रत्यान्नोति मना)। तियग्भुतो भव हामो दक्षिणोऽपि भवेजुः ।। १३॥ गुलफी पाणिग्रही चैव मिथ तो पयाङ्गनान्तरी। । प्रत्याशौट पीलिममिति जी -- - ...