पृष्ठम्:अग्निपुराणम्.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५ अग्निपुराणे २४८ अध्यायः । कुनकस्तगरो नोपो वाणो वर्वरमल्लिका ॥ २ ॥ अशोकस्ति लक: कुन्दः पूजाये स्थात्तमालजं । विल्वपत्र शमीपत्र' पत्र भृङ्गरजस्य तु ॥ ३ ॥ तुलसोकालतुलसीपत्र वासकमर्च ने। केतकी पत्रपुष्पं च पा रलोत्पलादिकं ॥ ४ ॥ नाकं बोम्मत्तकशाची पूजने गिरिमल्लिका। कौट शाखालीयुष्य कण्टकारीभवहि ॥ ४॥ घृत प्रस्थेन विषणीव सानङ्गोकोटिसत्फलं । आदकेन तु राजा स्यात् वृतक्षीरहिवं व्रजेत् ॥ ५ ॥ इत्याग्नेये महापुराणे पुष्पादिपूजाफलं नाम सप्तचत्वारिंश- दधिकदिशततमोऽध्यायः॥ अथारचत्वारिंशदधिकदिशततमोऽध्यायः ॥ धनुर्वेदः । अग्निरुवाच । चतुष्पादं धनुर्वेद वदे पञ्चविधं विज । रथनागाश्वपत्तीनां योधांयाश्रित्य कौर्तितं ॥ १ ॥ यन्त्र मुक्त पाणिमुहां मुक्तासन्धारितं तथा । अमुक्त बाहुयुद्धञ्च पञ्चधा तत् प्रकीर्तितं ॥ २॥ तत्र शस्त्रास्त्रसम्मत्त्या दिविधं परिकीर्तित । ..