पृष्ठम्:अग्निपुराणम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४५ अध्यायः। रत्नपरीक्षाकथन । कर्कतनं पुष्परागं तथा ज्योतौरस हिज । स्फटिक राजपट्टच्च तथा राजमयं शुभं ।। ३ ॥ सौगन्धिकं तथा गज शखब्रह्ममयं तथा । गोमेदं रुधिराक्षच तथा भल्लातक हिज ॥ ४ ॥ धली मरकतञ्चत तुथक सोसमेव च । पौलुं प्रवाल कवैश्न गिरिव द्विजोत्तम ।। ५ ॥ भुजङ्गमणिश्चैव तथा वजमणिं शुभं। टिहिमञ्च तथा पिण्डं भामरञ्च तथोत्पलं ॥ ६ ॥ सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके। अन्तः प्रभवं वमल्य मुसंस्थानत्वमेव च ॥ ७ ॥ सुधार्या नैव धार्यास्त निष्पभा मलिनास्त था। खगडाः सशर्करा ये च प्रशस्त वजवारणम् ॥ ८ ॥ अम्भस्तरति यहमभेद्यं विमन्नं च यत् । पटकोणं शकचाषाभं लघु चार्कनिभं शुभम् ॥ ८ ॥ शकपक्षनिभः निग्धः कान्तिमाविमनस्तथा।। स्वर्णवर्णनिभैः मुमरकतथ विन्दभिः ॥ १० ॥ स्फटिक ज्ञाः पद्मरागाः स्य गगवन्ताऽतिनिम्मला:। जातवङ्गा भवन्तोह कुरुविन्द ममुद्भवाः ।। ११ ॥ सौगन्धिकोत्था कायाया मुक्ताफलाम्त शनि जाः । विमलास्तेभ्य उत्कष्टा ये च गजोगवा मने ।। १२ ॥ नागदन्तभवाथायाः कुम्भगकरमत्स्य जाः। वेणुनागभषाः येष्ठा मौक्ति के मेघ बरं ॥ १३ ॥ वृत्तत्व शकता वाच्छा महत्त्व मौक्तिके गुणाः ।