पृष्ठम्:अग्निपुराणम्.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २४६ अध्यायः । इन्द्रनीलं शुभं चोरे राजते भाजतेऽधिक(प) ॥ १४ ॥ रचयत् स्वप्रभावेण तममूल्यं विनिर्दिशेत् । नौलरकन्तु वैदूर्य' श्रेष्ठं हारादिकं भजेत्(') ॥ १५ ॥ इत्याग्नेये महापुराण रत्नपरीक्षा नाम पञ्चचत्वारिंग- दधिकदिशततमोऽध्यायः॥ अथ षट्चत्वारिंशदधिकदिशततमोऽध्ययः । वास्तलनम्। अग्निरुवाच । वाम्त लन्म प्रवक्ष्यामि विप्रादीनां च भूरिह । श्वेता रता तथा पीता कृष्णा चैव यथाक्रमम् ॥ १ ॥ वृतरतावमद्यानां गन्धादया वमतय मूः । मधुरा च कपाया च अम्लायपरसा क्रमात् ॥ २ ॥ कुशैः शरैस्तथाकाशैर्दभिर्वा च संथिता । प्रार्य विप्राय निःशयां खातपूर्वन्तु कल्पयेत् ॥ ३ ॥ चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः । प्राक तेषां वै गृहम्बामो कथितम्त तथार्थमा ॥ ४ ॥ दक्षिण न वियवांश्च मित्र पश्चिमतस्तथा । उदडामहीधर यैव आपवत्सी च वलिगे ॥ ५ ॥ सावित्रथैव मविता जयेन्द्री नैऋतेऽम्बधी | १ भाजते स्थिन मिति ३०, ज० च। २ भवेदिनि ग०, प० ।।