पृष्ठम्:अग्निपुराणम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२४५ अध्यायः । तदई मध्यमं ज्ञेयं ततो होनं न धारयेत् ॥ २३ ॥ दीर्घ सुमधुर शब्दं यस्य खड्गस्य सत्तम । किरिगीसदृशन्तस्य धारणं श्रेष्ठ मुच्यते ॥ २४ ॥ खड्गः पद्मपलाशाग्रो मण्डलायच शस्यते । करवीरदलायाभो तगन्धी वियत्प्रभः ॥ २५॥ समाङ्ग लस्थाः शस्यन्ते व्रणाः खड्गेषु लिङ्गवत् । काकोल कसवर्णाभा विषमास्ते न शोभनाः ।। २६ ॥ खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसि । मून्य जाति न कथयेबिशि कुाव शीर्षके ॥ २७ ॥ इत्याग्नेये महापुराणे आयुधलक्षणादिर्नाम चतु चत्वारि- शदधिकदिशततमोऽध्यायः॥ अथ पञ्चचत्वारिंशदधिकदिशततमोऽध्यायः । रत्नपरीक्षा। अग्निरुवाच । रमाना लक्षणं वये रखें धार्थमिदं नृपैः । वर्ष मरकत रत्नं पद्मरागच्च मौक्तिकं ॥१॥ इन्द्रनीलं महानीलं वैदूर्य गन्धशस्यकं । चन्द्रकान्त सूर्यकान्त स्फटिक पुलकं तथा ॥ २ ॥