पृष्ठम्:अग्निपुराणम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४४ अध्यायः। चामरादिलक्षणकथनं। ३८८ रुक्मपुखाः सुपुङ्खास्त तैलधौताः सुवर्णकाः । यात्रायामभिषेकादौ यजेहाणधनुर्मुखान् ।। १३ ॥ सपताकास्त्रसङ्गाहसांवत्सरकरानृपः। ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटेऽयजत् ॥ १४ ॥ लोहदैत्य स ददृशे विघ्नं यज्ञे चिन्तयन् । तस्य चिन्तयतो वह पुरुषोऽभूहली महान् ।। १५ ।। ववन्देऽजच तन्देवा अभ्य नन्दत हर्षिताः()। तस्मात्म नन्दक:(२) खडगो देवोक्ती हरिरग्रहीत् ।। १६ ॥ तं जग्राह शनवा ) विकोषः मोऽभ्यपद्यत । खड्गो नीलो रत्नमष्टिम्ततोऽभू छतबा हुकः ॥ १०॥ दैलः म गया देवान् द्रावयामास व रणे । विष्णु ना खड्गच्छिवानि दैत्यगावाणि भूतले ।। १८ ॥ पतितानि तु सम्पर्शानन्दकम्य च तानि हि । लोहभूतानि मर्वाणि हत्वा तम्मे हरिवरं ॥ १८ ॥ ददौ पवित्रमन्ते श्रायुधाय भवति । हरिप्रसादाद ब्रह्मापि विना विघ्र' हरिं प्रभु ॥ २० ॥ पूजयामाम यजेन वक्ष्येऽथो खड्गलक्षणं । खटौखट्टरजाता ये दर्शनीयास्तले म्मृताः ॥ २१ ॥ कायच्छिदस्वापिकाः स्यदृढाः सूर्पारकोद्भवाः । तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाः स्यथाङ्ग देशजाः ॥ २२ ॥ शतानमा लानाञ्च थेठ खड्गं प्रकीर्तितं । । लोदित्यमित्यादिः, पिता रत्यकाः पाठः २ समानु भन्दक रनि , म च । अ. पुनक नासिर १ महादेव रसिका।