पृष्ठम्:अग्निपुराणम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२४४ अध्यायः । चतुरस बामणस्य वृत्तं राजश्व शक्लकं ॥ २ ॥ त्रिचतुःपञ्चषट् मतअष्टपर्वश दण्ड कः । भद्रासनं क्षौरक्षः पञ्चाशदङ्ग लोच्छ्रयैः(१) ॥ ३ ॥ विस्तारेगण त्रिहस्त (१) स्थान सुवर्णाद्यैश्च चित्रित। धनुट्रव्यत्रयं लोह गृह दारु हिजोत्तम ॥ ४ ॥ मायत्रितयचैव वंशभङ्गवचस्तथा । दारुचापप्रमाणान्तु श्रेष्ठं हस्तचतुष्टयं ॥ ५ ॥ तदेव समहीनन्तु प्रोक्त मध्यकनीयसि ! मष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् ॥ ६ ॥ वन्यकोटि स्वचा शृङ्ग गाङ्ग लोहमये द्विज । कामिनीमलताकारा कोटिः कार्या सुसंग्रता ॥ ७ ॥ पृथग्वा विप्र मिथ' वा लौहं शान्तु कारयेत् । शाङ्ग समुचितं कार्य करम विन्द विभूषितं ।। ८ ॥ कुटिलं स्फटितचापं सच्छिद्रश्च न शस्थते । सुवर्ण रजत ताम्र कृष्णायो धनुषि स्मृतं ॥६॥ माहिषं शारभं शाङ्ग रोहिषं वा धनुः शुभं । चन्दनं वेतसं सालं धावलककुभन्तकः ॥ १०॥ सर्वश्रेष्ठ धनुर्व शेर्य होतैः शरदि शितैः । पूजयेत्तु धनुः(२) खड्गमन्त्रै स्वलोक्यमोहनः ॥ ११॥ अयसबाथ वंशस्य शरस्थायगरस्य च । ऋजयो हेमवार्णाभाः मायुश्लिष्टाः सुपत्रकाः ॥ १२ ॥ १ चतुरसमित्यादि, प्रभासद लोच्छ्ररित्य मः पाठ. ज० पुस्तके नास्ति । २ विहस्तमिनि ट। २ पजयसबइरिति म०, घ, अच।