पृष्ठम्:अग्निपुराणम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४४ अध्यायः। चामरादिलक्षणकथनं। ३८७ समभूमिस्प शौ पादौ संहतो च तथा स्तनी ॥ २॥ नाभिः प्रदक्षिणावती गुधमश्वस्थपत्रवत् । गुल्फो निगढी मध्येन नाभिरङ्गठमानिका ॥ ३ ॥ जठरन प्रलम्बञ्च रोमरूक्षा न शोभना। नविक्षनदीनानौ न सदा(१) कलहप्रिया ॥ ४ ॥ न लोलपा न दुर्भाषा शुभा देवादिपूजिता। गण्डैभधकपुष्पाभैन शिराला न लोमशा ॥५॥ न संहतभूकुटिला पतिप्राणा पतिप्रिया । अलक्षणपि लक्षण्या यत्राकारस्सती गुणा:(२) ॥ ६॥ भुवननिष्ठिका यस्या न स्पृशेन्मृत्युरेय सा । इत्याग्नेये महापुराणे स्त्रीलक्षणं नाम त्रिचत्वारिंशदधिक- द्विशततमोऽध्यायः ॥ अथ चतुश्चत्वारिंशदधिकदिशततमोऽध्यायः । चामरादिलक्षणम् । अग्निरुवाच । चामरी रुक्मादण्डोऽग्राः छवं राजः प्रशस्यते। सपनै विरचितं मयूरस्य शकस्य च ॥ १ ॥ पचैर्वाथ बलाकाया न कार्य मित्रपचकैः । १ न ठेविछ। २मित्यादिः, तमोगुणारत्याः पाठः घ. अ. एकद्रये मास्ति।