पृष्ठम्:अग्निपुराणम्.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे (२४३ अध्यायः । ललाटमुदरं पृष्ठ वहन्तः पूजिता दश ।। २१ ॥ प्रसारितभुजस्येह मध्यमाग्रहयाम्तरं। उच्छायेण समं यस्य न्यग्रोधपरिमण्ड लः ।। २२ ॥ पादौ गुलफो स्फिचौ पार्यो वङ्क्षणी वृषणो कुची। कणीष्ठे सथिनौ जङ्घ हस्तौ बाल तथाक्षिणी ॥ २३ ।। चतुद्दशसमहन्द एतत्मामान्यतो नरः । विद्याचतुर्दश हाक्षः पश्येद्यः षोडशाक्षकः ॥ २४ ॥ रुक्षु शिराततं गात्रमशभं मांसवर्जितं । दुर्गन्धिविपरीतं यच्चस्तन्दृष्ट्या प्रसन्नया ॥ २५ ॥ धन्यस्य मधरा वाणी मतिमत्तेभमविभा। एककूपभव र म भये रक्षा सकृत् सतत् ॥ २६ ।। इत्याग्नेये महापुराणे पुरुषलक्षणं नाम द्विचत्वारिंशदधिक- हिशततमोऽध्यायः॥ अथ त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः । स्त्रीलक्षणम् । समद्र उवाच । शस्ता स्त्री() चारुसवाङ्गी मत्तमातगामिनी। गुरूजधना या चमत्तपारावतेक्षणा॥१॥ सुनील केशी तन्वङ्गी विलीमाङ्गी मनोहरा । १ राभा सी रनिज.