पृष्ठम्:अग्निपुराणम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४२ अध्यायः पुरुषलक्ष कथन । ३८५ त्रिविकस्त्रि प्रलम्बः स्यादृषणे भुजयोर्नरः । दिगदेशजातिवांय तेजसा यशमा श्रिया ॥ १० ॥ व्याप्नोति यस्तिकव्यापी त्रिवन्लोमान्नर स्वसौ । उदरे बन्लयस्तिस्रो नन्त्रिविनतं शृणु ॥ ११॥ 'देवतानां द्विजानाञ्च गुरु गणां प्रगतमा यः । धर्मार्थकामकालास्विकालोऽभिधीयते।। १३ ॥ उरो ललाटं वक्त्र च त्रिविम्तो? बिले ग्ववान् । हो पाणी हो तथा पादौ ध्वजच्छवादिभिर्यु तो ।। १३ ॥ अङ्ग न्यो हृदयं पृष्ठ कटि; गत चतःममं । पणवत्लाङ्ग नोतसेधयतुश्कि'कुप्रभाणसः ।। १४ ॥ दंष्टायतस्र पन्द्राभायतकणं वदामि ते । नेत्रतारी भ्रवी श्म युः काया। केगास्तथैव च ॥ १५ ॥ नामायां वदने ने दे कन्नयो विडगन्धकः । शव लिङ्ग तथा ग्रोवा जो म्यादे ददम्पकं ।। १६ ॥ मूत्मायन लिपर्यागि नख के जिवनः । इन नेत्र ललाटे च नामा दो स्तनान्तरं ॥१०॥ वक्षः कनी नवा नामीत्रत वत्र काटिका। स्निग्धास्त्वक यदन्ताय लीम दृष्टिन खाय वाक ॥ १८ ॥ जान्वोमवाय पृष्ठम्य यंगो ही करनामशः । नेत्रे नामापटौ कणा मेढ़ पायुमुग्वेऽमन्वं ।। १८ ॥ जिहोष्ठे ताल नेत्रे न हस्तपादौ नग्लास्तथा । गिनाग्रवक्व शम्यो पद्माभा दग देहिनां ॥ २० ॥ पाणिपादं मुग्मं ग्रोवा थपणे हदयं गिरः । ( ४८)