पृष्ठम्:अग्निपुराणम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्विचत्वारिंशदधिकदिशततमोऽध्यायः । . पुरुषलक्षणं । अग्निरुवाच । रामोतोका मया नीतिः स्त्रीणां राजन् नृणां वदे । लक्षणं यत्समुद्रे गा गयोक्तं यथा पुरा ॥ १ ॥ समुद्र उवाच । माश्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं । एकाधिको द्विशक्लप त्रिगम्भोरस्तथैव च ॥ २ ॥ विचिकम्ति प्रलम्बश चिभिर्व्याप्रीति यस्तथा । त्रिवलौमास्त्रिविनतम्विकालमय सुव्रत ॥ ३ ॥ पुरुषः स्यात्सलक्षण्यो विपुलश्च तथा त्रिषु । चतुझेखस्त था यश्च तथैव च चतःसमः ॥ ४ ॥ चतुष्किष्कयतर्दष्ट्र शक्लकृष्णस्तथैव च। चतुर्गन्धश्चतुईवः सूक्ष्मदोघंश्च पश्चस ॥ ५ ॥ षड़यतोऽटवंशय सप्तस्नेहो नवामलः । दश पद्मो दशव्यहो न्यग्रोधपरिमण्डलः ॥ ६॥ चतुर्दशसमहन्दः षोडशाश्व शस्य ते । धर्मार्थकामसंयुक्तो धर्मो येकाधिको मतः ॥ ७॥ सारकाभ्यां विना नेत्र शक्तदन्ती हि शतकः । गभोरस्त्रिश्रवो नाभिः सत्त्वञ्चैक त्रिकं स्मतं ।। ८ ॥ अनसूया दया शान्तिमङ्गलाचारयुताता । शोचं स्पृहा त्वकार्पण्यमनायासच मौर्यता ॥८॥