पृष्ठम्:अग्निपुराणम्.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२ ४१ अध्यायः। अग्निपुराणे १८३ सर्पचारी गोमूत्रिका शकट: शकटाक्ततिः ।। ६८ ॥ विपर्ययोऽमरः प्रोता; सर्व शत्रविमर्दकः । स्यात् कक्षपक्षोरस्यानामे कीभावम्त मगरलः ॥ ७० ॥ चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः । एवञ्च सर्वतोभद्रो वचावरकाकवत् ॥ ७१ ।। अईसन्ट्रश शृङ्गाटी वचलो नामरूपतः (१)। व्यूहा यथासुखं काया: शत्रणां बलवारणाः ॥ ७२ ।। अग्निरुवाच । रामस्त रावणं इत्वा अयोध्यां प्राप्तवाम् हिज । रामालनीत्येन्द्रजितं हतवांगमगा: पुरा ।।७३ ॥ इत्याग्ने ये महापुराणे रामोक्तराजनीति म एकचत्वारिंश- दधिकदिशततमोऽध्यायः॥ चवथदशनकामा मध्ये का झा चितमपतकादये दादिकतिपय शानां विष्ट विन्यन मनाममम पावनधः प्रामाः, परम मा पास पणा, दण्डन्यूहस्य ० ० ० । दार कस्य :: । दवगरम्य :::समग्रहस्य .... 1 सामक व्यस्य:........ । वनयम ::::। दुजयरस्य ::::: । भोमया ..... । गोमत्रिकाव्य सम्म:::। गकटव्य हस्य ::::मामा .......। सर्वतोभदवास्य ::