पृष्ठम्:अग्निपुराणम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द. अग्निपुरासे २४१ अध्यायः । वथा भवेदसम्बाधी व्यायामविनिवर्स ने। अससरेण युद्धेरन् सङ्करः सझालावहः ॥ ३६॥ महासङ्कलयुद्धेषु संश्रयेरन्म तङ्गज। अवस्य प्रतियोहारो भवेयुः पुरुषास्तयः ॥ ३७ ॥ इति कल्पयास्त्रयचाखा विधेयाः कुञ्जरस्य तु । पादगीपा भदेयुथ पुरुषा दश पञ्च च ॥३८॥ विधानमिति भागस्य विहितं स्यन्दनस्य च। नोकमिति विजेयमिति कल्पा नव हिपाः ॥३..।। तवानीकस्य रन्धन्तु पञ्चधा च प्रचक्षते । इल्यनो कविभागेन स्थापयेद् व्यूहसम्पदः ॥ ४० ॥ उरम्यक चपक्षामा क पपानेतान् प्रचक्षते । उरानी च पक्षी च मयं पृष्ठ प्रतिग्रहः ।। ४१ ।। कोटी च व्यहमास्त : सप्ताङ्गी व्यूह उच्यते । उरस्य अन्नपचास व्य होऽयं सपतिग्रहः ॥ ४२ ॥ गुरोरेप च शुक्रस्य कलाभ्यां परिवर्जितः । तिष्टिशुः सेनापतयः एवारः पुरुषेयताः ॥ ४३ ॥ यभेदेन च शुध्येरन् रक्षेत्र परस्परं । मध्ययहे फन्न गु सन्च युउवम्त, जघन्यतः ॥ ४४ ।। युद्ध हि नायकप्राण हन्यते तदनायकं । उरमि स्थापचेन्नागान् प्रचनाडान् कक्षयो रथान् ॥ ४५ ॥ हयांच पत्नयो हो मध्यभेदी प्रकीर्तितः । मध्यदेश हयानौ कं रचानोकञ्च कक्षयोः ॥ ४६॥ पक्षयोश्च गजानीक व्यूहोन्तभद्ययं स्मृतः ।