पृष्ठम्:अग्निपुराणम्.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१ [२४१ अध्यायः । राजनीतिकथनं । रथस्थाने हयान् दद्यात् पदातौंस इयाश्रये ।। ४ ७ ॥ रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् । यदि स्याद्दराड़ बाहुल्पामाबाधः सम्प्रकीर्तितः ॥४८॥ मगडलासंहती भोगो दण्ड स्ते बहुधा शृण । तिर्यगतिम्त दराडुः स्थाद भोगोऽन्यावृत्तिरेव च ॥१६॥ मगडलः सर्वतोमृत्तिः पृथगवत्तिरसंहतः । प्रदरो दृढकोऽसह्यः चापो व कृचिरेव च ॥ ५० ।। प्रतियः सुप्रतिश्च ध्येनो विजयमञ्जबी। विशान्नो विजयः गृनो स्थगाका र्ण चमभवो ॥ ५१ ।। सोस्यो वनय येव दगडभेदाय दुर्जयाः । अतिक्रान्तः प्रतिक्रान्तः कलाभ्याञ्चकक्षपत्नतः ॥ ५२ ।। अतिक्रान्तम्त पक्षाभ्यां योऽन्ये नदिपश्चये। पक्षोरम्बनिकान्तः प्रति ठोऽन्या विपर्याय: ॥ ५३ ।। स्थ गापना धनः पछी हिम्य गी दगड अहगः । हिगुणोन्त स्वतिक्रान्तपनोऽन्यम्य विपर्य यः ॥ ५४ ।। विचन गड इलेते जे या लक्षणतः क्रमात् । गोमत्रिकाहिम चारोश कटी मकरस्त था ॥ ५५ ॥ भोगभेदाः ममाव्याताम्तथा पारिप्लवन का। दगड पत्तो युगोरस्यः गकटस्तहिपमेये ॥ ५६ ।। मकरी व्यतिको गश्च गोपः कुञ्जरगजिभिः । मगड़न्तव्य भेदो त सर्वतोभद्रदुयो ।। ५ ।। अष्टानोको हितोयम्त प्रथमः सर्वतोमुखः । पई चन्द्र क अङ्गिो वनभेदाम्न महतः ।। ५८ ।।