पृष्ठम्:अग्निपुराणम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४१ अध्यायः । राजनीतिकथनं। धनदिङमार्गविचये वीवधामारलक्षणं ।। २५ ॥ अनुयानापसरसे शीघ्रकार्योपपादनं । दीनानुसरणं धातः कोटीनां जघनस्य च ॥ २६ ॥ अश्वकर्माध पत्ते व सर्वदा शस्तधारण । शिविरस्य त मार्यादेः मोधनं वस्तिकर्ममं च ॥ २७॥ संस्थलस्थाणुवस्मोकवृक्षगुल्मापकण्टक । सायसारा पदातीना भर्नातिविषमा मता ॥ २८ ॥ खल्य क्षोपला क्षिप्रलनीयनगा स्थिता । निःशकरा विषका च सापसारा च वाजिभूः ॥ २८ ॥ निस्थाणतक्षकेदारा रथभूमिरकईमा। मदनीयतरुच्छ द्यव्रततोपनवर्जिता ॥ ३० ॥ निरागम्यशैला(१) च विषमा गजमदिनी । उरस्यादनि भिवानि प्रतिम्रकन बलानि हि॥३१॥ प्रतिग्रह इति ख्याती राजकार्थान्तरनमः । तेन शून्यस्त यो व्यूहः स भिन्न इव लच्यते ॥ ३२॥ जयार्थी न च युति मतिमानप्रतिग्रहः । यत्र राजा तत्व कोषः कोषाधौना हि गजता ॥ ३३ ।। योधेभ्यस्त नती दद्यात् किच्चिदात (९) न युच्यते । द्रव्यलस राजधति तदई तत्सुतार्दन ॥ ३४ ॥ सेनापतिबधे तहदद्याइत्यादिमहने । अथवा बन्न यध्येरन् पत्यश्वर थदन्तिनः ॥ ३५ ॥ निसकंग गम्य रम्हनि जा। • कि पि दातुतिय, भ.