पृष्ठम्:अग्निपुराणम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ अग्निपुराणे [२४१ अध्यायः । अभूमिष्ठं वभूमिष्ठः स्वभूमौ चोपजायतः । प्रतिप्रग्रहामष्टं पाशर्वनचरादिभिः ॥ १४ ॥ हन्यात् प्रवीरपुरुषर्भङ्गदानापकर्षणैः । पुरम्ताहीनं दत्वा ताल क्षतनिथयान् ॥ १५ ॥ हन्यात्पथात् प्रवौरेग बलेनोपेत्य वेगिमा। पथाहा सङ्घलौ कत्य हन्यारेण पूर्वतः ॥ १६ ॥ आभ्यां पार्खाभिघाती तु व्याख्याती कूटयोधने । पुरस्ताविषमे देशे पश्चाउन्यात्तु वेगवान् ॥ १७ ॥ पुरः पशात विषमे एवमेव तु पार्श्वयोः । प्रथमं योधयित्वा तु दूष्यामिबाटवोबलैः ॥ १८ ॥ याम्सं मन्द विराकन्द हन्यादथान्तवाहनं । दृष्यामित्रबलापि भङ्गादत्वा प्रयत्नवान् ।। १८ ॥ जितमित्येव विश्वस्त हन्यामन्चव्यपाययः। स्कन्धावार पुरपामास्यवामिप्रजादिषु ॥२०॥ विश्रभ्यम्स परानोकमप्रमत्तो विनाशयेन । अथवा गोग्रहावष्टं तन्नत्यं मार्गधन्धमात् ॥ २१ ॥ अवस्कन्दभयाट्रालिप्रजागरसातश्रमं । दिवासप्तं समान्यान्निद्रा व्याकुल सैनिकं ।। २२ ॥ मिशि विश्रध्धसं सुप्त नामा खड्गपाणिभिः । प्रयाणे पूर्व यायित्वं धमदुगप्रवेशनं ।। २३ ॥ अभिनानामनोकामां भेदनं भिवसाग्रहः । विभीषिकाधारघातं कोषरक्षेभकर्म च ॥ २४ ॥ अभिवभेदनं मिपसन्धान रथकी।