पृष्ठम्:अग्निपुराणम्.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२४० अध्याय। सामादिकथनं। ३७५ विशेषेणापनिषद्योगैहन्याछत्रादिना द्विषः । जातिमात्र हिज नैव हन्यात् सामोत्तरं वशे ॥ ५३ ॥ प्रलिम्पत्रिव चेतांमि दृष्ट्वामाधु पिवत्रिव । ग्रसन्निवामृत साम प्रयुनौत प्रियं वचः ।। ५४ ॥ मिथ्याभिशस्तः श्रीकाम पायाप्रतिमानितः । राजहषो चातिकर आत्मसम्भावितस्तथा ॥ ५५ ॥ विच्छिन्नधर्मकामा : कड़ी मानी विमानितः । अकारणात् परित्यक्तः क्तवैरोऽपि सावितः ॥ ५६ ॥ हलद्रव्यकलत्रय पजाही प्रतिपूजितः। र ताम्त भेदयेत्रो स्थि तानित्यान सकिन्तान् ॥५७ ।। आगतान पूजयेत् कामैत्रिजांश्च प्रशमन्वयेत् । सामदृष्टानुसन्धानमत्ययभयदर्शनं ।। ५८ ॥ प्रधानदानमानं च भेदीपाया: प्रकीर्तिताः । मितं इत काष्ठमिव धणजगधं विगीर्यते ।। ५८ ॥ त्रिनिकालना दगडेनास्तं नयेदरोन् । मैत्रीप्रधानं कल्य। गाडि मान्त्वन माधवत् ॥ ६ ॥ नब्ध नाञ्च दानेन भिवानोन्यगया । दगढ़ स्य दर्शनाष्टान् पत्रभ्रातादि मामतः ॥ ६१ ॥ दानभेदै अममुख्यान योधान (') जनपदादिकान् । मामाम्नाटविकान् भेददगरीभ्यामपमहकान् ।। ६२ ॥ देवताप्रतिमानान्तु पूजयाम्तर्गतबरें । पुमान स्वोवस्त्रसंयोता निशि चाइ तदर्शनः ।। ६३ ॥ १ दान देशेव मयान पौगनितिजा