पृष्ठम्:अग्निपुराणम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ अग्निपुराणे २४. अध्यायः । स्कन्धावारनिवेशको निमित्तो रिपुं जयेत् । म्कन्धावारस्य मध्ये तु सकोर्ष नपतेहं ॥ ४२ ॥ मौलीभूतं श्रेणिसुद्दिषदाटविकं बलं । राजहम्य समावृत्य क्रमेण विनिवेशयेत्(३) ॥ ४३ ॥ सैन्यै कदेगः सन्नद्धः सेनापतिपुरःसरः। परिभ्रमेवत्वरांश्च भाइलेन वहिनिशि ॥ ४४ ॥ वार्ताः स्खका विजानीयाहरसीमान्तचारिणः । निर्गच्छेत् प्रविशेश्चैव सन एवोपलक्षितः ॥ ४५ ॥ सामदानं च भेदश्च दण्डोपेचेन्द्रजालकं । मायोषायाः सप्त परे निक्षिपेत्साधनाय तान् ।। ४६ ॥ चतुर्विध समतं साम उपकारामुको सनात् । मियः सम्बन्धकथनं मदुपूर्व च भाषणं ॥ १७ ॥ आयाते दर्शनं याचा तवाहमिति चार्पण । यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।। ४८ ॥ प्रतिदानं तदा तस्य ग्टहीतस्यानुमोदनं । ट्रव्यदानमपूर्व च स्वयङ्गाहप्रवर्तन(९) ।। ४८.. दयश्च प्रतिमोसश्च दानं पञ्चविध स्मतं । सेहरामापनयनसहर्षोत्पादनं तथा ॥ ५ ॥ मिथो भेदय भेदनभदश्च विविधः स्मृतः । बधीऽर्थ हरणं चत्र परिलेशस्त्रिधा दम: ।। ५१ ॥ प्रकाशवाप्रकाशश्व लोकहिष्टान् प्रकाशतः। उहिजेत हसौकस्तष पिगड : प्रशस्य ते ।। ५२ ॥ परिवदिति ।। २ सयंत्र सुप्रवर्मनामान ज०, ८० च ।