पृष्ठम्:अग्निपुराणम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २४१ अध्यायः । वैतालोल्कापिशाचानां शिवानां च स्वरूपिकी। कामतो रूपधारित्व शस्त्राग्न्य श्माम्बवर्षणं ।। ६४ ॥ तमोऽनिलोऽनलो मेघ इति माया धमानुपो। जघान कीचक भोम आस्थितः स्तोस्वरूपतां ॥६५॥ अन्या वे व्यसने युद्धे प्रवृत्तस्यानिवारणं । उपेक्षेयं मता भ्रातोपेक्षितश्च हिडिम्बवा ॥ १६ ॥ मेवान्ध कारवष्ट्याग्निपर्वताइतदर्शनं। दरस्थानं च सैन्यानां दर्शनं ध्वजशालिना ॥ ६ ॥ छिनपारितभिन्नानां संसूतानां च दर्शनं। इतोन्द्रजान्तं द्विषताम्भोत्यर्थमुपकल्पयेत् ।। ६८ ॥ इत्याग्नेये महापुराणे सामादि म चत्वारिंशदधिक- द्विशततमोऽध्यायः॥ अथैक चत्वारिंशदधिकदिशततमोऽध्यायः । राजनीतिः। राम उवाच । घडविधम् बन्न व्यह्य देवान् प्रार्थ रिपु बजेत् । मौल भूतं श्रोणि सहिषदाधिक बलं ॥ १ ॥ पर्व पूर्व गरोयस्त बलानां व्यमनं सथा। षड़न मन्धकोषाभ्यां पदात्यवरदिपैः ।। २ । नयट्रिवनदुर्गेय यत्र यत्र भयं भवेत् ।