पृष्ठम्:अग्निपुराणम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम्निपुराणे २४० अध्यायः । पौराद्याथोपकुर्वन्ति संश्रयादिह दुर्दिन । तषणों युद्ध जनवाणं मित्रामित्रपरिग्रहः ॥ २० ॥ सामन्तादि कृते दोष नश्येत्तासनाच्च नत् । भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः ॥२१॥ धर्मकामादिभेदश्य दुर्गसंस्कारभूषा । कोपात्तहामनाहन्ति कोषमूलो हि भूपतिः ॥ २२ ॥ मिवामित्रावनीहेमसाधनं रिपुमद्दनं । दरकाशकारित्वं दहात्सहासनाडरेत् ॥ २३ ॥ सम्तम्भयति मिवागि अमित्रं नाशयत्यपि । धनाद्यैरुपकारित्वं मिवात्त हासनावरेत्() ॥ २४ ॥ राजा सव्यसनी हन्याट्राजकार्याणि यानि च । वागद गाड़योध पारुष्यमर्थदषगा मेव च ॥ २५ ॥ पानं तो मृगया तं व्यसनानि महीपतेः। पालस्यं स्तब्धता दर्पः प्रमादो हैधकारिता ॥ २६ ॥ इति पूर्वोपदिष्टच सचिवयसनं मातं । अनावृष्टिव पोड़ादी राष्ट्र व्यसनमुच्यते ॥ २७॥ विगीण यन्त्रप्राकारपरिखात्वमगस्वता । लोगया से नया नहं दुर्गव्यमनमुच्यते ॥ २८ व्ययोक्कतः परिसिप्तोऽप्रजिताउसञ्चितस्तथा । दषितो दरसंस्था व कोषयसनमयते ॥ २८ ॥ उपरु परिक्षिप्तममानितविमानितं । १ मनममतोगादिः मित्रानाममा दलका पाठ मानाति