पृष्ठम्:अग्निपुराणम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{२४० अध्यायः सामादिकथनं । कालमौक्षेत कार्यार्थ मनु सातश्च निष्यतेत् ॥ ८ ॥ छिद्रन गोर्जानीयात् कोषमिवदन्तानि न । रागापरागौ जानीयाद दृष्टिगात्रविचेष्टितैः(१) ॥ १० ॥ कुयामनुविध स्तोत्र पनयोरुभयोरपि । तपम्बिव्यञ्जनोपतैः सचर:(१) सह संवसेत् ॥ ११ ॥ धरः प्रकागो टूतः स्यादप्रकागयरो द्विधा । बणिक कपोबला लिङ्गो भिक्षकाद्यामका राराः ॥ १२ ॥ यायादरिं व्यमनिनं निष्पन्न: १) दूतचेष्टिते । प्रतिव्यमनं यत्स्यात्तन् ममोश्य समत्पतेत् ॥ १३ ॥ अनयास्यति श्रेयसम्मात्त वामन म्मतं । हुताशनो जल व्याधिभिक्षं मरकं तथा ॥ १४ ॥ इति पञ्चवित दैवं व्यमनं मानुषं परं । दैनं पुरुषकारण शान्त्वा च प्रशमन्नयेत् ॥ १५ ॥ उत्यापितेन नोन्या च मान यं व्यसन हरेत् । मन्ती मन्त्रफलावाप्ति: कार्यानपानमायतिः ॥ १६॥ आयव्ययी दराड़ नीतिमित्र प्रतिषेधनं । व्यमन म्य प्रतोकारो राज्यगजाभिर नणं ॥ ११ ॥ इत्यमा त्यस्य कम्मद हन्ति मन्यमनान्चित । हिरण्यधान्यवमागिए वाहनं प्रजया भवेत् ॥ १८ ॥ तथान्ये द्रव्याननया हन्ति मशमना प्रजा। प्रजानामापदि म्यानां रक्षण कोषद गड़योः ॥ १८ ॥ , दष्ट्रिन विचार का नि , १०, धनगन ना। निम.म.प्र.छ।