पृष्ठम्:अग्निपुराणम्.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चत्वारिंशदधिकदिशततमोऽध्यायः । समादिः। राम उवाच। प्रभावोत्साहशतिभ्यां मन्त्रशक्ति: प्रशस्यते । प्रभावीमाहवान् काव्यो जितो देवपुरोधमा ॥१॥ मन्वयेतेह कायाणि नानाप्न विपश्चिता। अशक्यारम्भहत्तीनां कुतः क्लेशाहते फलं ॥ २॥ अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः । अर्थ है धस्य सन्देहच्छेदनं शेवदर्शनं ॥ ३ ॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्ते व प्रतीकारः पञ्चाङ्गो मन्त्र दृष्यते(१) ॥ ४ ॥ ममःप्रसाद: थडा च तथा करगापाटवं । सहायोत्थानसम्पच्च कर्मणां सिविलक्षणं ॥ ५॥ मदः प्रमाद: कामय सुप्त प्रलयितानि च । भिन्दन्ति मन्त्र प्रच्छूना: कामिन्यो रमतान्सघा॥4॥ प्रगलभः सातिमान्वाग्मोशस्त्र शास्त्रे च निष्ठितः । अभ्यस्त कर्ममा नृपते तो भनितुमर्हति ॥ ७ ॥ निसृष्टार्थी मितार्थथ तथा शासमहारकः(१) । सामयात् पादतो हीनो दतस्तु त्रिविधः स्मृतः ॥ ८॥ नाविज्ञातं पुरं शत्रोः प्रविशेञ्च न शंसदं।


१ नथ इष्यते इति स०, । २ पासमहासक मि पर ।